Declension table of ?kārayitavya

Deva

NeuterSingularDualPlural
Nominativekārayitavyam kārayitavye kārayitavyāni
Vocativekārayitavya kārayitavye kārayitavyāni
Accusativekārayitavyam kārayitavye kārayitavyāni
Instrumentalkārayitavyena kārayitavyābhyām kārayitavyaiḥ
Dativekārayitavyāya kārayitavyābhyām kārayitavyebhyaḥ
Ablativekārayitavyāt kārayitavyābhyām kārayitavyebhyaḥ
Genitivekārayitavyasya kārayitavyayoḥ kārayitavyānām
Locativekārayitavye kārayitavyayoḥ kārayitavyeṣu

Compound kārayitavya -

Adverb -kārayitavyam -kārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria