सुबन्तावली ?कारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकारयिष्यन्ती कारयिष्यन्त्यौ कारयिष्यन्त्यः
सम्बोधनम्कारयिष्यन्ति कारयिष्यन्त्यौ कारयिष्यन्त्यः
द्वितीयाकारयिष्यन्तीम् कारयिष्यन्त्यौ कारयिष्यन्तीः
तृतीयाकारयिष्यन्त्या कारयिष्यन्तीभ्याम् कारयिष्यन्तीभिः
चतुर्थीकारयिष्यन्त्यै कारयिष्यन्तीभ्याम् कारयिष्यन्तीभ्यः
पञ्चमीकारयिष्यन्त्याः कारयिष्यन्तीभ्याम् कारयिष्यन्तीभ्यः
षष्ठीकारयिष्यन्त्याः कारयिष्यन्त्योः कारयिष्यन्तीनाम्
सप्तमीकारयिष्यन्त्याम् कारयिष्यन्त्योः कारयिष्यन्तीषु

समास कारयिष्यन्ति कारयिष्यन्ती

अव्यय ॰कारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria