Declension table of ?kārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekārayiṣyamāṇā kārayiṣyamāṇe kārayiṣyamāṇāḥ
Vocativekārayiṣyamāṇe kārayiṣyamāṇe kārayiṣyamāṇāḥ
Accusativekārayiṣyamāṇām kārayiṣyamāṇe kārayiṣyamāṇāḥ
Instrumentalkārayiṣyamāṇayā kārayiṣyamāṇābhyām kārayiṣyamāṇābhiḥ
Dativekārayiṣyamāṇāyai kārayiṣyamāṇābhyām kārayiṣyamāṇābhyaḥ
Ablativekārayiṣyamāṇāyāḥ kārayiṣyamāṇābhyām kārayiṣyamāṇābhyaḥ
Genitivekārayiṣyamāṇāyāḥ kārayiṣyamāṇayoḥ kārayiṣyamāṇānām
Locativekārayiṣyamāṇāyām kārayiṣyamāṇayoḥ kārayiṣyamāṇāsu

Adverb -kārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria