Declension table of ?kārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekārayiṣyamāṇam kārayiṣyamāṇe kārayiṣyamāṇāni
Vocativekārayiṣyamāṇa kārayiṣyamāṇe kārayiṣyamāṇāni
Accusativekārayiṣyamāṇam kārayiṣyamāṇe kārayiṣyamāṇāni
Instrumentalkārayiṣyamāṇena kārayiṣyamāṇābhyām kārayiṣyamāṇaiḥ
Dativekārayiṣyamāṇāya kārayiṣyamāṇābhyām kārayiṣyamāṇebhyaḥ
Ablativekārayiṣyamāṇāt kārayiṣyamāṇābhyām kārayiṣyamāṇebhyaḥ
Genitivekārayiṣyamāṇasya kārayiṣyamāṇayoḥ kārayiṣyamāṇānām
Locativekārayiṣyamāṇe kārayiṣyamāṇayoḥ kārayiṣyamāṇeṣu

Compound kārayiṣyamāṇa -

Adverb -kārayiṣyamāṇam -kārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria