सुबन्तावली ?कारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकारयिष्यमाणः कारयिष्यमाणौ कारयिष्यमाणाः
सम्बोधनम्कारयिष्यमाण कारयिष्यमाणौ कारयिष्यमाणाः
द्वितीयाकारयिष्यमाणम् कारयिष्यमाणौ कारयिष्यमाणान्
तृतीयाकारयिष्यमाणेन कारयिष्यमाणाभ्याम् कारयिष्यमाणैः कारयिष्यमाणेभिः
चतुर्थीकारयिष्यमाणाय कारयिष्यमाणाभ्याम् कारयिष्यमाणेभ्यः
पञ्चमीकारयिष्यमाणात् कारयिष्यमाणाभ्याम् कारयिष्यमाणेभ्यः
षष्ठीकारयिष्यमाणस्य कारयिष्यमाणयोः कारयिष्यमाणानाम्
सप्तमीकारयिष्यमाणे कारयिष्यमाणयोः कारयिष्यमाणेषु

समास कारयिष्यमाण

अव्यय ॰कारयिष्यमाणम् ॰कारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria