Declension table of ?kārayat

Deva

NeuterSingularDualPlural
Nominativekārayat kārayantī kārayatī kārayanti
Vocativekārayat kārayantī kārayatī kārayanti
Accusativekārayat kārayantī kārayatī kārayanti
Instrumentalkārayatā kārayadbhyām kārayadbhiḥ
Dativekārayate kārayadbhyām kārayadbhyaḥ
Ablativekārayataḥ kārayadbhyām kārayadbhyaḥ
Genitivekārayataḥ kārayatoḥ kārayatām
Locativekārayati kārayatoḥ kārayatsu

Adverb -kārayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria