Declension table of ?kārayantī

Deva

FeminineSingularDualPlural
Nominativekārayantī kārayantyau kārayantyaḥ
Vocativekārayanti kārayantyau kārayantyaḥ
Accusativekārayantīm kārayantyau kārayantīḥ
Instrumentalkārayantyā kārayantībhyām kārayantībhiḥ
Dativekārayantyai kārayantībhyām kārayantībhyaḥ
Ablativekārayantyāḥ kārayantībhyām kārayantībhyaḥ
Genitivekārayantyāḥ kārayantyoḥ kārayantīnām
Locativekārayantyām kārayantyoḥ kārayantīṣu

Compound kārayanti - kārayantī -

Adverb -kārayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria