Declension table of ?kārayamāṇa

Deva

NeuterSingularDualPlural
Nominativekārayamāṇam kārayamāṇe kārayamāṇāni
Vocativekārayamāṇa kārayamāṇe kārayamāṇāni
Accusativekārayamāṇam kārayamāṇe kārayamāṇāni
Instrumentalkārayamāṇena kārayamāṇābhyām kārayamāṇaiḥ
Dativekārayamāṇāya kārayamāṇābhyām kārayamāṇebhyaḥ
Ablativekārayamāṇāt kārayamāṇābhyām kārayamāṇebhyaḥ
Genitivekārayamāṇasya kārayamāṇayoḥ kārayamāṇānām
Locativekārayamāṇe kārayamāṇayoḥ kārayamāṇeṣu

Compound kārayamāṇa -

Adverb -kārayamāṇam -kārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria