Declension table of ?kārayamāṇa

Deva

MasculineSingularDualPlural
Nominativekārayamāṇaḥ kārayamāṇau kārayamāṇāḥ
Vocativekārayamāṇa kārayamāṇau kārayamāṇāḥ
Accusativekārayamāṇam kārayamāṇau kārayamāṇān
Instrumentalkārayamāṇena kārayamāṇābhyām kārayamāṇaiḥ kārayamāṇebhiḥ
Dativekārayamāṇāya kārayamāṇābhyām kārayamāṇebhyaḥ
Ablativekārayamāṇāt kārayamāṇābhyām kārayamāṇebhyaḥ
Genitivekārayamāṇasya kārayamāṇayoḥ kārayamāṇānām
Locativekārayamāṇe kārayamāṇayoḥ kārayamāṇeṣu

Compound kārayamāṇa -

Adverb -kārayamāṇam -kārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria