Declension table of kārakatvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kārakatvaḥ | kārakatvau | kārakatvāḥ |
Vocative | kārakatva | kārakatvau | kārakatvāḥ |
Accusative | kārakatvam | kārakatvau | kārakatvān |
Instrumental | kārakatvena | kārakatvābhyām | kārakatvaiḥ |
Dative | kārakatvāya | kārakatvābhyām | kārakatvebhyaḥ |
Ablative | kārakatvāt | kārakatvābhyām | kārakatvebhyaḥ |
Genitive | kārakatvasya | kārakatvayoḥ | kārakatvānām |
Locative | kārakatve | kārakatvayoḥ | kārakatveṣu |