सुबन्तावली ?कारकहेतु

Roma

पुमान्एकद्विबहु
प्रथमाकारकहेतुः कारकहेतू कारकहेतवः
सम्बोधनम्कारकहेतो कारकहेतू कारकहेतवः
द्वितीयाकारकहेतुम् कारकहेतू कारकहेतून्
तृतीयाकारकहेतुना कारकहेतुभ्याम् कारकहेतुभिः
चतुर्थीकारकहेतवे कारकहेतुभ्याम् कारकहेतुभ्यः
पञ्चमीकारकहेतोः कारकहेतुभ्याम् कारकहेतुभ्यः
षष्ठीकारकहेतोः कारकहेत्वोः कारकहेतूनाम्
सप्तमीकारकहेतौ कारकहेत्वोः कारकहेतुषु

समास कारकहेतु

अव्यय ॰कारकहेतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria