Declension table of ?kāraṇīya

Deva

MasculineSingularDualPlural
Nominativekāraṇīyaḥ kāraṇīyau kāraṇīyāḥ
Vocativekāraṇīya kāraṇīyau kāraṇīyāḥ
Accusativekāraṇīyam kāraṇīyau kāraṇīyān
Instrumentalkāraṇīyena kāraṇīyābhyām kāraṇīyaiḥ kāraṇīyebhiḥ
Dativekāraṇīyāya kāraṇīyābhyām kāraṇīyebhyaḥ
Ablativekāraṇīyāt kāraṇīyābhyām kāraṇīyebhyaḥ
Genitivekāraṇīyasya kāraṇīyayoḥ kāraṇīyānām
Locativekāraṇīye kāraṇīyayoḥ kāraṇīyeṣu

Compound kāraṇīya -

Adverb -kāraṇīyam -kāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria