Declension table of ?kāraṇavatī

Deva

FeminineSingularDualPlural
Nominativekāraṇavatī kāraṇavatyau kāraṇavatyaḥ
Vocativekāraṇavati kāraṇavatyau kāraṇavatyaḥ
Accusativekāraṇavatīm kāraṇavatyau kāraṇavatīḥ
Instrumentalkāraṇavatyā kāraṇavatībhyām kāraṇavatībhiḥ
Dativekāraṇavatyai kāraṇavatībhyām kāraṇavatībhyaḥ
Ablativekāraṇavatyāḥ kāraṇavatībhyām kāraṇavatībhyaḥ
Genitivekāraṇavatyāḥ kāraṇavatyoḥ kāraṇavatīnām
Locativekāraṇavatyām kāraṇavatyoḥ kāraṇavatīṣu

Compound kāraṇavati - kāraṇavatī -

Adverb -kāraṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria