Declension table of ?kāraṇavāri

Deva

NeuterSingularDualPlural
Nominativekāraṇavāri kāraṇavāriṇī kāraṇavārīṇi
Vocativekāraṇavāri kāraṇavāriṇī kāraṇavārīṇi
Accusativekāraṇavāri kāraṇavāriṇī kāraṇavārīṇi
Instrumentalkāraṇavāriṇā kāraṇavāribhyām kāraṇavāribhiḥ
Dativekāraṇavāriṇe kāraṇavāribhyām kāraṇavāribhyaḥ
Ablativekāraṇavāriṇaḥ kāraṇavāribhyām kāraṇavāribhyaḥ
Genitivekāraṇavāriṇaḥ kāraṇavāriṇoḥ kāraṇavārīṇām
Locativekāraṇavāriṇi kāraṇavāriṇoḥ kāraṇavāriṣu

Compound kāraṇavāri -

Adverb -kāraṇavāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria