Declension table of kāraṇatva

Deva

NeuterSingularDualPlural
Nominativekāraṇatvam kāraṇatve kāraṇatvāni
Vocativekāraṇatva kāraṇatve kāraṇatvāni
Accusativekāraṇatvam kāraṇatve kāraṇatvāni
Instrumentalkāraṇatvena kāraṇatvābhyām kāraṇatvaiḥ
Dativekāraṇatvāya kāraṇatvābhyām kāraṇatvebhyaḥ
Ablativekāraṇatvāt kāraṇatvābhyām kāraṇatvebhyaḥ
Genitivekāraṇatvasya kāraṇatvayoḥ kāraṇatvānām
Locativekāraṇatve kāraṇatvayoḥ kāraṇatveṣu

Compound kāraṇatva -

Adverb -kāraṇatvam -kāraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria