Declension table of kāraṇatā

Deva

FeminineSingularDualPlural
Nominativekāraṇatā kāraṇate kāraṇatāḥ
Vocativekāraṇate kāraṇate kāraṇatāḥ
Accusativekāraṇatām kāraṇate kāraṇatāḥ
Instrumentalkāraṇatayā kāraṇatābhyām kāraṇatābhiḥ
Dativekāraṇatāyai kāraṇatābhyām kāraṇatābhyaḥ
Ablativekāraṇatāyāḥ kāraṇatābhyām kāraṇatābhyaḥ
Genitivekāraṇatāyāḥ kāraṇatayoḥ kāraṇatānām
Locativekāraṇatāyām kāraṇatayoḥ kāraṇatāsu

Adverb -kāraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria