Declension table of kāraṇānanda

Deva

MasculineSingularDualPlural
Nominativekāraṇānandaḥ kāraṇānandau kāraṇānandāḥ
Vocativekāraṇānanda kāraṇānandau kāraṇānandāḥ
Accusativekāraṇānandam kāraṇānandau kāraṇānandān
Instrumentalkāraṇānandena kāraṇānandābhyām kāraṇānandaiḥ kāraṇānandebhiḥ
Dativekāraṇānandāya kāraṇānandābhyām kāraṇānandebhyaḥ
Ablativekāraṇānandāt kāraṇānandābhyām kāraṇānandebhyaḥ
Genitivekāraṇānandasya kāraṇānandayoḥ kāraṇānandānām
Locativekāraṇānande kāraṇānandayoḥ kāraṇānandeṣu

Compound kāraṇānanda -

Adverb -kāraṇānandam -kāraṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria