Declension table of kāraṇḍava

Deva

MasculineSingularDualPlural
Nominativekāraṇḍavaḥ kāraṇḍavau kāraṇḍavāḥ
Vocativekāraṇḍava kāraṇḍavau kāraṇḍavāḥ
Accusativekāraṇḍavam kāraṇḍavau kāraṇḍavān
Instrumentalkāraṇḍavena kāraṇḍavābhyām kāraṇḍavaiḥ kāraṇḍavebhiḥ
Dativekāraṇḍavāya kāraṇḍavābhyām kāraṇḍavebhyaḥ
Ablativekāraṇḍavāt kāraṇḍavābhyām kāraṇḍavebhyaḥ
Genitivekāraṇḍavasya kāraṇḍavayoḥ kāraṇḍavānām
Locativekāraṇḍave kāraṇḍavayoḥ kāraṇḍaveṣu

Compound kāraṇḍava -

Adverb -kāraṇḍavam -kāraṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria