Declension table of ?kārṣāpaṇika

Deva

MasculineSingularDualPlural
Nominativekārṣāpaṇikaḥ kārṣāpaṇikau kārṣāpaṇikāḥ
Vocativekārṣāpaṇika kārṣāpaṇikau kārṣāpaṇikāḥ
Accusativekārṣāpaṇikam kārṣāpaṇikau kārṣāpaṇikān
Instrumentalkārṣāpaṇikena kārṣāpaṇikābhyām kārṣāpaṇikaiḥ kārṣāpaṇikebhiḥ
Dativekārṣāpaṇikāya kārṣāpaṇikābhyām kārṣāpaṇikebhyaḥ
Ablativekārṣāpaṇikāt kārṣāpaṇikābhyām kārṣāpaṇikebhyaḥ
Genitivekārṣāpaṇikasya kārṣāpaṇikayoḥ kārṣāpaṇikānām
Locativekārṣāpaṇike kārṣāpaṇikayoḥ kārṣāpaṇikeṣu

Compound kārṣāpaṇika -

Adverb -kārṣāpaṇikam -kārṣāpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria