सुबन्तावली ?कार्ष्णाजिन

Roma

पुमान्एकद्विबहु
प्रथमाकार्ष्णाजिनः कार्ष्णाजिनौ कार्ष्णाजिनाः
सम्बोधनम्कार्ष्णाजिन कार्ष्णाजिनौ कार्ष्णाजिनाः
द्वितीयाकार्ष्णाजिनम् कार्ष्णाजिनौ कार्ष्णाजिनान्
तृतीयाकार्ष्णाजिनेन कार्ष्णाजिनाभ्याम् कार्ष्णाजिनैः कार्ष्णाजिनेभिः
चतुर्थीकार्ष्णाजिनाय कार्ष्णाजिनाभ्याम् कार्ष्णाजिनेभ्यः
पञ्चमीकार्ष्णाजिनात् कार्ष्णाजिनाभ्याम् कार्ष्णाजिनेभ्यः
षष्ठीकार्ष्णाजिनस्य कार्ष्णाजिनयोः कार्ष्णाजिनानाम्
सप्तमीकार्ष्णाजिने कार्ष्णाजिनयोः कार्ष्णाजिनेषु

समास कार्ष्णाजिन

अव्यय ॰कार्ष्णाजिनम् ॰कार्ष्णाजिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria