Declension table of kārṣṇa

Deva

NeuterSingularDualPlural
Nominativekārṣṇam kārṣṇe kārṣṇāni
Vocativekārṣṇa kārṣṇe kārṣṇāni
Accusativekārṣṇam kārṣṇe kārṣṇāni
Instrumentalkārṣṇena kārṣṇābhyām kārṣṇaiḥ
Dativekārṣṇāya kārṣṇābhyām kārṣṇebhyaḥ
Ablativekārṣṇāt kārṣṇābhyām kārṣṇebhyaḥ
Genitivekārṣṇasya kārṣṇayoḥ kārṣṇānām
Locativekārṣṇe kārṣṇayoḥ kārṣṇeṣu

Compound kārṣṇa -

Adverb -kārṣṇam -kārṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria