सुबन्तावली ?कार्णच्छिद्रिक

Roma

पुमान्एकद्विबहु
प्रथमाकार्णच्छिद्रिकः कार्णच्छिद्रिकौ कार्णच्छिद्रिकाः
सम्बोधनम्कार्णच्छिद्रिक कार्णच्छिद्रिकौ कार्णच्छिद्रिकाः
द्वितीयाकार्णच्छिद्रिकम् कार्णच्छिद्रिकौ कार्णच्छिद्रिकान्
तृतीयाकार्णच्छिद्रिकेण कार्णच्छिद्रिकाभ्याम् कार्णच्छिद्रिकैः कार्णच्छिद्रिकेभिः
चतुर्थीकार्णच्छिद्रिकाय कार्णच्छिद्रिकाभ्याम् कार्णच्छिद्रिकेभ्यः
पञ्चमीकार्णच्छिद्रिकात् कार्णच्छिद्रिकाभ्याम् कार्णच्छिद्रिकेभ्यः
षष्ठीकार्णच्छिद्रिकस्य कार्णच्छिद्रिकयोः कार्णच्छिद्रिकाणाम्
सप्तमीकार्णच्छिद्रिके कार्णच्छिद्रिकयोः कार्णच्छिद्रिकेषु

समास कार्णच्छिद्रिक

अव्यय ॰कार्णच्छिद्रिकम् ॰कार्णच्छिद्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria