सुबन्तावली ?कापिष्ठलकठ

Roma

पुमान्एकद्विबहु
प्रथमाकापिष्ठलकठः कापिष्ठलकठौ कापिष्ठलकठाः
सम्बोधनम्कापिष्ठलकठ कापिष्ठलकठौ कापिष्ठलकठाः
द्वितीयाकापिष्ठलकठम् कापिष्ठलकठौ कापिष्ठलकठान्
तृतीयाकापिष्ठलकठेन कापिष्ठलकठाभ्याम् कापिष्ठलकठैः कापिष्ठलकठेभिः
चतुर्थीकापिष्ठलकठाय कापिष्ठलकठाभ्याम् कापिष्ठलकठेभ्यः
पञ्चमीकापिष्ठलकठात् कापिष्ठलकठाभ्याम् कापिष्ठलकठेभ्यः
षष्ठीकापिष्ठलकठस्य कापिष्ठलकठयोः कापिष्ठलकठानाम्
सप्तमीकापिष्ठलकठे कापिष्ठलकठयोः कापिष्ठलकठेषु

समास कापिष्ठलकठ

अव्यय ॰कापिष्ठलकठम् ॰कापिष्ठलकठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria