Declension table of kāntipura

Deva

NeuterSingularDualPlural
Nominativekāntipuram kāntipure kāntipurāṇi
Vocativekāntipura kāntipure kāntipurāṇi
Accusativekāntipuram kāntipure kāntipurāṇi
Instrumentalkāntipureṇa kāntipurābhyām kāntipuraiḥ
Dativekāntipurāya kāntipurābhyām kāntipurebhyaḥ
Ablativekāntipurāt kāntipurābhyām kāntipurebhyaḥ
Genitivekāntipurasya kāntipurayoḥ kāntipurāṇām
Locativekāntipure kāntipurayoḥ kāntipureṣu

Compound kāntipura -

Adverb -kāntipuram -kāntipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria