Declension table of kāntimatī

Deva

FeminineSingularDualPlural
Nominativekāntimatī kāntimatyau kāntimatyaḥ
Vocativekāntimati kāntimatyau kāntimatyaḥ
Accusativekāntimatīm kāntimatyau kāntimatīḥ
Instrumentalkāntimatyā kāntimatībhyām kāntimatībhiḥ
Dativekāntimatyai kāntimatībhyām kāntimatībhyaḥ
Ablativekāntimatyāḥ kāntimatībhyām kāntimatībhyaḥ
Genitivekāntimatyāḥ kāntimatyoḥ kāntimatīnām
Locativekāntimatyām kāntimatyoḥ kāntimatīṣu

Compound kāntimati - kāntimatī -

Adverb -kāntimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria