Declension table of kāntimat

Deva

NeuterSingularDualPlural
Nominativekāntimat kāntimantī kāntimatī kāntimanti
Vocativekāntimat kāntimantī kāntimatī kāntimanti
Accusativekāntimat kāntimantī kāntimatī kāntimanti
Instrumentalkāntimatā kāntimadbhyām kāntimadbhiḥ
Dativekāntimate kāntimadbhyām kāntimadbhyaḥ
Ablativekāntimataḥ kāntimadbhyām kāntimadbhyaḥ
Genitivekāntimataḥ kāntimatoḥ kāntimatām
Locativekāntimati kāntimatoḥ kāntimatsu

Adverb -kāntimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria