Declension table of ?kāntavatī

Deva

FeminineSingularDualPlural
Nominativekāntavatī kāntavatyau kāntavatyaḥ
Vocativekāntavati kāntavatyau kāntavatyaḥ
Accusativekāntavatīm kāntavatyau kāntavatīḥ
Instrumentalkāntavatyā kāntavatībhyām kāntavatībhiḥ
Dativekāntavatyai kāntavatībhyām kāntavatībhyaḥ
Ablativekāntavatyāḥ kāntavatībhyām kāntavatībhyaḥ
Genitivekāntavatyāḥ kāntavatyoḥ kāntavatīnām
Locativekāntavatyām kāntavatyoḥ kāntavatīṣu

Compound kāntavati - kāntavatī -

Adverb -kāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria