Declension table of ?kāntavat

Deva

MasculineSingularDualPlural
Nominativekāntavān kāntavantau kāntavantaḥ
Vocativekāntavan kāntavantau kāntavantaḥ
Accusativekāntavantam kāntavantau kāntavataḥ
Instrumentalkāntavatā kāntavadbhyām kāntavadbhiḥ
Dativekāntavate kāntavadbhyām kāntavadbhyaḥ
Ablativekāntavataḥ kāntavadbhyām kāntavadbhyaḥ
Genitivekāntavataḥ kāntavatoḥ kāntavatām
Locativekāntavati kāntavatoḥ kāntavatsu

Compound kāntavat -

Adverb -kāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria