Declension table of ?kāmyamāna

Deva

MasculineSingularDualPlural
Nominativekāmyamānaḥ kāmyamānau kāmyamānāḥ
Vocativekāmyamāna kāmyamānau kāmyamānāḥ
Accusativekāmyamānam kāmyamānau kāmyamānān
Instrumentalkāmyamānena kāmyamānābhyām kāmyamānaiḥ kāmyamānebhiḥ
Dativekāmyamānāya kāmyamānābhyām kāmyamānebhyaḥ
Ablativekāmyamānāt kāmyamānābhyām kāmyamānebhyaḥ
Genitivekāmyamānasya kāmyamānayoḥ kāmyamānānām
Locativekāmyamāne kāmyamānayoḥ kāmyamāneṣu

Compound kāmyamāna -

Adverb -kāmyamānam -kāmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria