सुबन्तावली ?कामोपहता

Roma

स्त्रीएकद्विबहु
प्रथमाकामोपहता कामोपहते कामोपहताः
सम्बोधनम्कामोपहते कामोपहते कामोपहताः
द्वितीयाकामोपहताम् कामोपहते कामोपहताः
तृतीयाकामोपहतया कामोपहताभ्याम् कामोपहताभिः
चतुर्थीकामोपहतायै कामोपहताभ्याम् कामोपहताभ्यः
पञ्चमीकामोपहतायाः कामोपहताभ्याम् कामोपहताभ्यः
षष्ठीकामोपहतायाः कामोपहतयोः कामोपहतानाम्
सप्तमीकामोपहतायाम् कामोपहतयोः कामोपहतासु

अव्यय ॰कामोपहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria