Declension table of ?kāmitavatī

Deva

FeminineSingularDualPlural
Nominativekāmitavatī kāmitavatyau kāmitavatyaḥ
Vocativekāmitavati kāmitavatyau kāmitavatyaḥ
Accusativekāmitavatīm kāmitavatyau kāmitavatīḥ
Instrumentalkāmitavatyā kāmitavatībhyām kāmitavatībhiḥ
Dativekāmitavatyai kāmitavatībhyām kāmitavatībhyaḥ
Ablativekāmitavatyāḥ kāmitavatībhyām kāmitavatībhyaḥ
Genitivekāmitavatyāḥ kāmitavatyoḥ kāmitavatīnām
Locativekāmitavatyām kāmitavatyoḥ kāmitavatīṣu

Compound kāmitavati - kāmitavatī -

Adverb -kāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria