Declension table of kāmitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāmitavat | kāmitavantī kāmitavatī | kāmitavanti |
Vocative | kāmitavat | kāmitavantī kāmitavatī | kāmitavanti |
Accusative | kāmitavat | kāmitavantī kāmitavatī | kāmitavanti |
Instrumental | kāmitavatā | kāmitavadbhyām | kāmitavadbhiḥ |
Dative | kāmitavate | kāmitavadbhyām | kāmitavadbhyaḥ |
Ablative | kāmitavataḥ | kāmitavadbhyām | kāmitavadbhyaḥ |
Genitive | kāmitavataḥ | kāmitavatoḥ | kāmitavatām |
Locative | kāmitavati | kāmitavatoḥ | kāmitavatsu |