Declension table of ?kāmitavat

Deva

MasculineSingularDualPlural
Nominativekāmitavān kāmitavantau kāmitavantaḥ
Vocativekāmitavan kāmitavantau kāmitavantaḥ
Accusativekāmitavantam kāmitavantau kāmitavataḥ
Instrumentalkāmitavatā kāmitavadbhyām kāmitavadbhiḥ
Dativekāmitavate kāmitavadbhyām kāmitavadbhyaḥ
Ablativekāmitavataḥ kāmitavadbhyām kāmitavadbhyaḥ
Genitivekāmitavataḥ kāmitavatoḥ kāmitavatām
Locativekāmitavati kāmitavatoḥ kāmitavatsu

Compound kāmitavat -

Adverb -kāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria