Declension table of kāmitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāmitavān | kāmitavantau | kāmitavantaḥ |
Vocative | kāmitavan | kāmitavantau | kāmitavantaḥ |
Accusative | kāmitavantam | kāmitavantau | kāmitavataḥ |
Instrumental | kāmitavatā | kāmitavadbhyām | kāmitavadbhiḥ |
Dative | kāmitavate | kāmitavadbhyām | kāmitavadbhyaḥ |
Ablative | kāmitavataḥ | kāmitavadbhyām | kāmitavadbhyaḥ |
Genitive | kāmitavataḥ | kāmitavatoḥ | kāmitavatām |
Locative | kāmitavati | kāmitavatoḥ | kāmitavatsu |