Declension table of kāminīsakha

Deva

MasculineSingularDualPlural
Nominativekāminīsakhaḥ kāminīsakhau kāminīsakhāḥ
Vocativekāminīsakha kāminīsakhau kāminīsakhāḥ
Accusativekāminīsakham kāminīsakhau kāminīsakhān
Instrumentalkāminīsakhena kāminīsakhābhyām kāminīsakhaiḥ kāminīsakhebhiḥ
Dativekāminīsakhāya kāminīsakhābhyām kāminīsakhebhyaḥ
Ablativekāminīsakhāt kāminīsakhābhyām kāminīsakhebhyaḥ
Genitivekāminīsakhasya kāminīsakhayoḥ kāminīsakhānām
Locativekāminīsakhe kāminīsakhayoḥ kāminīsakheṣu

Compound kāminīsakha -

Adverb -kāminīsakham -kāminīsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria