सुबन्तावली ?कामशल्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाकामशल्यम् कामशल्ये कामशल्यानि
सम्बोधनम्कामशल्य कामशल्ये कामशल्यानि
द्वितीयाकामशल्यम् कामशल्ये कामशल्यानि
तृतीयाकामशल्येन कामशल्याभ्याम् कामशल्यैः
चतुर्थीकामशल्याय कामशल्याभ्याम् कामशल्येभ्यः
पञ्चमीकामशल्यात् कामशल्याभ्याम् कामशल्येभ्यः
षष्ठीकामशल्यस्य कामशल्ययोः कामशल्यानाम्
सप्तमीकामशल्ये कामशल्ययोः कामशल्येषु

समास कामशल्य

अव्यय ॰कामशल्यम् ॰कामशल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria