Declension table of ?kāmayitavyā

Deva

FeminineSingularDualPlural
Nominativekāmayitavyā kāmayitavye kāmayitavyāḥ
Vocativekāmayitavye kāmayitavye kāmayitavyāḥ
Accusativekāmayitavyām kāmayitavye kāmayitavyāḥ
Instrumentalkāmayitavyayā kāmayitavyābhyām kāmayitavyābhiḥ
Dativekāmayitavyāyai kāmayitavyābhyām kāmayitavyābhyaḥ
Ablativekāmayitavyāyāḥ kāmayitavyābhyām kāmayitavyābhyaḥ
Genitivekāmayitavyāyāḥ kāmayitavyayoḥ kāmayitavyānām
Locativekāmayitavyāyām kāmayitavyayoḥ kāmayitavyāsu

Adverb -kāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria