Declension table of kāmayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāmayitavyam | kāmayitavye | kāmayitavyāni |
Vocative | kāmayitavya | kāmayitavye | kāmayitavyāni |
Accusative | kāmayitavyam | kāmayitavye | kāmayitavyāni |
Instrumental | kāmayitavyena | kāmayitavyābhyām | kāmayitavyaiḥ |
Dative | kāmayitavyāya | kāmayitavyābhyām | kāmayitavyebhyaḥ |
Ablative | kāmayitavyāt | kāmayitavyābhyām | kāmayitavyebhyaḥ |
Genitive | kāmayitavyasya | kāmayitavyayoḥ | kāmayitavyānām |
Locative | kāmayitavye | kāmayitavyayoḥ | kāmayitavyeṣu |