Declension table of ?kāmayitavya

Deva

NeuterSingularDualPlural
Nominativekāmayitavyam kāmayitavye kāmayitavyāni
Vocativekāmayitavya kāmayitavye kāmayitavyāni
Accusativekāmayitavyam kāmayitavye kāmayitavyāni
Instrumentalkāmayitavyena kāmayitavyābhyām kāmayitavyaiḥ
Dativekāmayitavyāya kāmayitavyābhyām kāmayitavyebhyaḥ
Ablativekāmayitavyāt kāmayitavyābhyām kāmayitavyebhyaḥ
Genitivekāmayitavyasya kāmayitavyayoḥ kāmayitavyānām
Locativekāmayitavye kāmayitavyayoḥ kāmayitavyeṣu

Compound kāmayitavya -

Adverb -kāmayitavyam -kāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria