Declension table of ?kāmayitavya

Deva

MasculineSingularDualPlural
Nominativekāmayitavyaḥ kāmayitavyau kāmayitavyāḥ
Vocativekāmayitavya kāmayitavyau kāmayitavyāḥ
Accusativekāmayitavyam kāmayitavyau kāmayitavyān
Instrumentalkāmayitavyena kāmayitavyābhyām kāmayitavyaiḥ kāmayitavyebhiḥ
Dativekāmayitavyāya kāmayitavyābhyām kāmayitavyebhyaḥ
Ablativekāmayitavyāt kāmayitavyābhyām kāmayitavyebhyaḥ
Genitivekāmayitavyasya kāmayitavyayoḥ kāmayitavyānām
Locativekāmayitavye kāmayitavyayoḥ kāmayitavyeṣu

Compound kāmayitavya -

Adverb -kāmayitavyam -kāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria