Declension table of ?kāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativekāmayiṣyat kāmayiṣyantī kāmayiṣyatī kāmayiṣyanti
Vocativekāmayiṣyat kāmayiṣyantī kāmayiṣyatī kāmayiṣyanti
Accusativekāmayiṣyat kāmayiṣyantī kāmayiṣyatī kāmayiṣyanti
Instrumentalkāmayiṣyatā kāmayiṣyadbhyām kāmayiṣyadbhiḥ
Dativekāmayiṣyate kāmayiṣyadbhyām kāmayiṣyadbhyaḥ
Ablativekāmayiṣyataḥ kāmayiṣyadbhyām kāmayiṣyadbhyaḥ
Genitivekāmayiṣyataḥ kāmayiṣyatoḥ kāmayiṣyatām
Locativekāmayiṣyati kāmayiṣyatoḥ kāmayiṣyatsu

Adverb -kāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria