Declension table of ?kāmayiṣyat

Deva

MasculineSingularDualPlural
Nominativekāmayiṣyan kāmayiṣyantau kāmayiṣyantaḥ
Vocativekāmayiṣyan kāmayiṣyantau kāmayiṣyantaḥ
Accusativekāmayiṣyantam kāmayiṣyantau kāmayiṣyataḥ
Instrumentalkāmayiṣyatā kāmayiṣyadbhyām kāmayiṣyadbhiḥ
Dativekāmayiṣyate kāmayiṣyadbhyām kāmayiṣyadbhyaḥ
Ablativekāmayiṣyataḥ kāmayiṣyadbhyām kāmayiṣyadbhyaḥ
Genitivekāmayiṣyataḥ kāmayiṣyatoḥ kāmayiṣyatām
Locativekāmayiṣyati kāmayiṣyatoḥ kāmayiṣyatsu

Compound kāmayiṣyat -

Adverb -kāmayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria