सुबन्तावली ?कामयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकामयिष्यन्ती कामयिष्यन्त्यौ कामयिष्यन्त्यः
सम्बोधनम्कामयिष्यन्ति कामयिष्यन्त्यौ कामयिष्यन्त्यः
द्वितीयाकामयिष्यन्तीम् कामयिष्यन्त्यौ कामयिष्यन्तीः
तृतीयाकामयिष्यन्त्या कामयिष्यन्तीभ्याम् कामयिष्यन्तीभिः
चतुर्थीकामयिष्यन्त्यै कामयिष्यन्तीभ्याम् कामयिष्यन्तीभ्यः
पञ्चमीकामयिष्यन्त्याः कामयिष्यन्तीभ्याम् कामयिष्यन्तीभ्यः
षष्ठीकामयिष्यन्त्याः कामयिष्यन्त्योः कामयिष्यन्तीनाम्
सप्तमीकामयिष्यन्त्याम् कामयिष्यन्त्योः कामयिष्यन्तीषु

समास कामयिष्यन्ति कामयिष्यन्ती

अव्यय ॰कामयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria