Declension table of ?kāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāmayiṣyamāṇā kāmayiṣyamāṇe kāmayiṣyamāṇāḥ
Vocativekāmayiṣyamāṇe kāmayiṣyamāṇe kāmayiṣyamāṇāḥ
Accusativekāmayiṣyamāṇām kāmayiṣyamāṇe kāmayiṣyamāṇāḥ
Instrumentalkāmayiṣyamāṇayā kāmayiṣyamāṇābhyām kāmayiṣyamāṇābhiḥ
Dativekāmayiṣyamāṇāyai kāmayiṣyamāṇābhyām kāmayiṣyamāṇābhyaḥ
Ablativekāmayiṣyamāṇāyāḥ kāmayiṣyamāṇābhyām kāmayiṣyamāṇābhyaḥ
Genitivekāmayiṣyamāṇāyāḥ kāmayiṣyamāṇayoḥ kāmayiṣyamāṇānām
Locativekāmayiṣyamāṇāyām kāmayiṣyamāṇayoḥ kāmayiṣyamāṇāsu

Adverb -kāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria