Declension table of ?kāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāmayiṣyamāṇam kāmayiṣyamāṇe kāmayiṣyamāṇāni
Vocativekāmayiṣyamāṇa kāmayiṣyamāṇe kāmayiṣyamāṇāni
Accusativekāmayiṣyamāṇam kāmayiṣyamāṇe kāmayiṣyamāṇāni
Instrumentalkāmayiṣyamāṇena kāmayiṣyamāṇābhyām kāmayiṣyamāṇaiḥ
Dativekāmayiṣyamāṇāya kāmayiṣyamāṇābhyām kāmayiṣyamāṇebhyaḥ
Ablativekāmayiṣyamāṇāt kāmayiṣyamāṇābhyām kāmayiṣyamāṇebhyaḥ
Genitivekāmayiṣyamāṇasya kāmayiṣyamāṇayoḥ kāmayiṣyamāṇānām
Locativekāmayiṣyamāṇe kāmayiṣyamāṇayoḥ kāmayiṣyamāṇeṣu

Compound kāmayiṣyamāṇa -

Adverb -kāmayiṣyamāṇam -kāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria