Declension table of ?kāmayantī

Deva

FeminineSingularDualPlural
Nominativekāmayantī kāmayantyau kāmayantyaḥ
Vocativekāmayanti kāmayantyau kāmayantyaḥ
Accusativekāmayantīm kāmayantyau kāmayantīḥ
Instrumentalkāmayantyā kāmayantībhyām kāmayantībhiḥ
Dativekāmayantyai kāmayantībhyām kāmayantībhyaḥ
Ablativekāmayantyāḥ kāmayantībhyām kāmayantībhyaḥ
Genitivekāmayantyāḥ kāmayantyoḥ kāmayantīnām
Locativekāmayantyām kāmayantyoḥ kāmayantīṣu

Compound kāmayanti - kāmayantī -

Adverb -kāmayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria