Declension table of kāmavṛtti

Deva

MasculineSingularDualPlural
Nominativekāmavṛttiḥ kāmavṛttī kāmavṛttayaḥ
Vocativekāmavṛtte kāmavṛttī kāmavṛttayaḥ
Accusativekāmavṛttim kāmavṛttī kāmavṛttīn
Instrumentalkāmavṛttinā kāmavṛttibhyām kāmavṛttibhiḥ
Dativekāmavṛttaye kāmavṛttibhyām kāmavṛttibhyaḥ
Ablativekāmavṛtteḥ kāmavṛttibhyām kāmavṛttibhyaḥ
Genitivekāmavṛtteḥ kāmavṛttyoḥ kāmavṛttīnām
Locativekāmavṛttau kāmavṛttyoḥ kāmavṛttiṣu

Compound kāmavṛtti -

Adverb -kāmavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria