सुबन्तावली ?कामतरु

Roma

पुमान्एकद्विबहु
प्रथमाकामतरुः कामतरू कामतरवः
सम्बोधनम्कामतरो कामतरू कामतरवः
द्वितीयाकामतरुम् कामतरू कामतरून्
तृतीयाकामतरुणा कामतरुभ्याम् कामतरुभिः
चतुर्थीकामतरवे कामतरुभ्याम् कामतरुभ्यः
पञ्चमीकामतरोः कामतरुभ्याम् कामतरुभ्यः
षष्ठीकामतरोः कामतर्वोः कामतरूणाम्
सप्तमीकामतरौ कामतर्वोः कामतरुषु

समास कामतरु

अव्यय ॰कामतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria