सुबन्तावली ?कामरूपधरत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाकामरूपधरत्वम् कामरूपधरत्वे कामरूपधरत्वानि
सम्बोधनम्कामरूपधरत्व कामरूपधरत्वे कामरूपधरत्वानि
द्वितीयाकामरूपधरत्वम् कामरूपधरत्वे कामरूपधरत्वानि
तृतीयाकामरूपधरत्वेन कामरूपधरत्वाभ्याम् कामरूपधरत्वैः
चतुर्थीकामरूपधरत्वाय कामरूपधरत्वाभ्याम् कामरूपधरत्वेभ्यः
पञ्चमीकामरूपधरत्वात् कामरूपधरत्वाभ्याम् कामरूपधरत्वेभ्यः
षष्ठीकामरूपधरत्वस्य कामरूपधरत्वयोः कामरूपधरत्वानाम्
सप्तमीकामरूपधरत्वे कामरूपधरत्वयोः कामरूपधरत्वेषु

समास कामरूपधरत्व

अव्यय ॰कामरूपधरत्वम् ॰कामरूपधरत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria