Declension table of kāmarūpa

Deva

MasculineSingularDualPlural
Nominativekāmarūpaḥ kāmarūpau kāmarūpāḥ
Vocativekāmarūpa kāmarūpau kāmarūpāḥ
Accusativekāmarūpam kāmarūpau kāmarūpān
Instrumentalkāmarūpeṇa kāmarūpābhyām kāmarūpaiḥ kāmarūpebhiḥ
Dativekāmarūpāya kāmarūpābhyām kāmarūpebhyaḥ
Ablativekāmarūpāt kāmarūpābhyām kāmarūpebhyaḥ
Genitivekāmarūpasya kāmarūpayoḥ kāmarūpāṇām
Locativekāmarūpe kāmarūpayoḥ kāmarūpeṣu

Compound kāmarūpa -

Adverb -kāmarūpam -kāmarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria