सुबन्तावली ?कामप्रस्थीय

Roma

पुमान्एकद्विबहु
प्रथमाकामप्रस्थीयः कामप्रस्थीयौ कामप्रस्थीयाः
सम्बोधनम्कामप्रस्थीय कामप्रस्थीयौ कामप्रस्थीयाः
द्वितीयाकामप्रस्थीयम् कामप्रस्थीयौ कामप्रस्थीयान्
तृतीयाकामप्रस्थीयेन कामप्रस्थीयाभ्याम् कामप्रस्थीयैः कामप्रस्थीयेभिः
चतुर्थीकामप्रस्थीयाय कामप्रस्थीयाभ्याम् कामप्रस्थीयेभ्यः
पञ्चमीकामप्रस्थीयात् कामप्रस्थीयाभ्याम् कामप्रस्थीयेभ्यः
षष्ठीकामप्रस्थीयस्य कामप्रस्थीययोः कामप्रस्थीयानाम्
सप्तमीकामप्रस्थीये कामप्रस्थीययोः कामप्रस्थीयेषु

समास कामप्रस्थीय

अव्यय ॰कामप्रस्थीयम् ॰कामप्रस्थीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria